A 413-29 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/29
Title: Narapatijayacaryāsvarodaya
Dimensions: 32.4 x 8.4 cm x 130 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1215
Remarks:


Reel No. A 413-29 Inventory No. 45815

Title Narapatijayacaryā; Jayalakṣmī

Remarks a commentary Jayalakṣmī by Harivaṃśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.7 x 8.4 cm

Folios 130

Lines per Folio 6

Foliation figures in the middle right-hand margin and the marginal title: is sva.ṭī.ja. on the middle left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1215

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || 

natiṃ kṛtvā gaṇeśāya, vighnavidhvaṃsakāriṇe |

nirvvighnakṛtisārthāya, kamalāpataye namaḥ ||

harivaṃśaḥ kaviḥ svārthe na pa(2)rārthaṃ svarodaye |

vyākhyātaṃ mātṛkādīnāṃ svarāṇāṃ nāmajanmanāṃ ||

gurubhyo bahudhā śrutvā, yathājñānaṃ yathādhiyā |

jayalakṣmīr iti mayā, ṭīkārājñī vira(3)cyate ||

atha kavir ānandasvarūpaṃ brahma namas karoti || avyaktaṃ iti || (fol. 1v1–3)

«Sub-colophon:»

iti narapatiṭīkāyāṃ rāja⟪yo⟫vijayokta kavicakravyākhyānaṃ || (fol. 121v1)

End

paścāt tātkāli(5)kīkaraṇādanaṃtaraṃ tau sūryācaṃdramasau

sva ṛkṣe (!) vyavasthitau svanakṣatre anyabhe paranakṣatre sthitau vilokayet ||

caṃdra iti ||

caṃdra ṛkṣa śvinyā(6)rdrety (!) ādi || kathitacaṃdranakṣatre arkeṃdutātkālikaus tas tadā nidhiniyataṃ niścitaṃ asti viṃdyād iti || ced yadi bhānu ṛkṣe sūryanakṣatre tau sū–(fol. 130v4–6)

Microfilm Details

Reel No. A 413/19

Date of Filming 28-07-1972

Exposures 133

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-12-2005

Bibliography