A 413-29 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/29
Title: Narapatijayacaryāsvarodaya
Dimensions: 32.4 x 8.4 cm x 130 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1215
Remarks:
Reel No. A 413-29 Inventory No. 45815
Title Narapatijayacaryā; Jayalakṣmī
Remarks a commentary Jayalakṣmī by Harivaṃśa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 32.7 x 8.4 cm
Folios 130
Lines per Folio 6
Foliation figures in the middle right-hand margin and the marginal title: is sva.ṭī.ja. on the middle left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1215
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
natiṃ kṛtvā gaṇeśāya, vighnavidhvaṃsakāriṇe |
nirvvighnakṛtisārthāya, kamalāpataye namaḥ ||
harivaṃśaḥ kaviḥ svārthe na pa(2)rārthaṃ svarodaye |
vyākhyātaṃ mātṛkādīnāṃ svarāṇāṃ nāmajanmanāṃ ||
gurubhyo bahudhā śrutvā, yathājñānaṃ yathādhiyā |
jayalakṣmīr iti mayā, ṭīkārājñī vira(3)cyate ||
atha kavir ānandasvarūpaṃ brahma namas karoti || avyaktaṃ iti || (fol. 1v1–3)
«Sub-colophon:»
iti narapatiṭīkāyāṃ rāja⟪yo⟫vijayokta kavicakravyākhyānaṃ || (fol. 121v1)
End
paścāt tātkāli(5)kīkaraṇādanaṃtaraṃ tau sūryācaṃdramasau
sva ṛkṣe (!) vyavasthitau svanakṣatre anyabhe paranakṣatre sthitau vilokayet ||
caṃdra iti ||
caṃdra ṛkṣa śvinyā(6)rdrety (!) ādi || kathitacaṃdranakṣatre arkeṃdutātkālikaus tas tadā nidhiniyataṃ niścitaṃ asti viṃdyād iti || ced yadi bhānu ṛkṣe sūryanakṣatre tau sū–(fol. 130v4–6)
Microfilm Details
Reel No. A 413/19
Date of Filming 28-07-1972
Exposures 133
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-12-2005
Bibliography